B 349-9 Lagnacandrikā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 349/9
Title: Lagnacandrikā
Dimensions: 23.9 x 9.6 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1860
Remarks:
Reel No. B 349-9 Inventory No. 25824
Title Lagnacandrikā
Author Kāśinātha
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 1v, 57r–57v
Size 24.5 x 9.5 cm
Folios 47
Lines per Folio 7
Foliation figures on theverso, in the upper left-hand margin under the marginal title lagna. and in the lower right-hand margin under the word rāma
Scribe Kamalanayana
Date of Copying ŚS 1711 VS 1847
Place of Deposit NAK
Accession No. 4/1860
Manuscript Features
Excerpts
Beginning
catuṣṭayaṃ kaṃṭakaṃ ca
lagnāsta(!)daśacaturthānāṃ ||
saṃjñā tasmāt parataḥ
paṇapharamāpoklīmaṃ ca tatparataḥ || (2)8 ||
vargo te mānavāṃśāś
carādiṣu prathamamaddhyāntyā (!) ||
hore viṣamerkendraḥ
samarāśau candrasūryyayoḥ kramaśaḥ || 9 ||
(3) svagṛhā dvādaśabhāgā-
dreṣkāṇaḥ prathama paṃcanavapānāṃ ||
meṣādyāś catvāra (!)
sadhanvi makarāḥ jñapavilā (!) jñeyāḥ || 10 || (fol. 2r1–3)
End
meṣa(1)saṃkrāntivelāyāṃ yan nakṣatraṃ bhavet tataḥ ||
likhyaṃte śṛṣṭimārgeṇa aṣṭāviṃśatisaṃkhyayā || 3 ||
pū(2)rve kendrādigaṇāṃte(!) yatra gacchati rohiṇī ||
tatrasthā(!)nusāreṇa vṛṣṭiṃ saṃvatsare vadet || 4 ||
a(3)vṛṣṭiḥ samudreṣu taṭe vṛṣṭis tu madhyamaḥ (!) ||
saṃdhau ca khaṃḍavṛṣṭiḥ syād anāvṛṣṭiś ca parvate || 5 || (fol. 58r8–58v3)
Colophon
iti rohiṇīcakraṃ || samāptaś cāyaṃ graṃthaḥ || || śrīśāke 1711 samvat 1847 caitrakṛṣnapaṃca(5)myāṃ tithau 5 nakṣatre ravivāsare ayaṃ graṃthaḥ likhitaṃ kaṃvalanañinabrāhmaṇena || || śubham astu || (fol. 58v4–5)
Microfilm Details
Reel No. B 349/9
Date of Filming 02-10-1972
Exposures 49
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 19v–20r,
Catalogued by MS
Date 06-09-2007
Bibliography