B 349-9 Lagnacandrikā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 349/9
Title: Lagnacandrikā
Dimensions: 23.9 x 9.6 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1860
Remarks:


Reel No. B 349-9 Inventory No. 25824

Title Lagnacandrikā

Author Kāśinātha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 1v, 57r–57v

Size 24.5 x 9.5 cm

Folios 47

Lines per Folio 7

Foliation figures on theverso, in the upper left-hand margin under the marginal title lagna. and in the lower right-hand margin under the word rāma

Scribe Kamalanayana

Date of Copying ŚS 1711 VS 1847

Place of Deposit NAK

Accession No. 4/1860

Manuscript Features

Excerpts

Beginning

catuṣṭayaṃ kaṃṭakaṃ ca

lagnāsta(!)daśacaturthānāṃ ||

saṃjñā tasmāt parataḥ

paṇapharamāpoklīmaṃ ca tatparataḥ || (2)8 ||

vargo te mānavāṃśāś

carādiṣu prathamamaddhyāntyā (!) ||

hore viṣamerkendraḥ

samarāśau candrasūryyayoḥ kramaśaḥ || 9 ||

(3) svagṛhā dvādaśabhāgā-

dreṣkāṇaḥ prathama paṃcanavapānāṃ ||

meṣādyāś catvāra (!)

sadhanvi makarāḥ jñapavilā (!) jñeyāḥ || 10 || (fol. 2r1–3)

End

meṣa(1)saṃkrāntivelāyāṃ yan nakṣatraṃ bhavet tataḥ ||

likhyaṃte śṛṣṭimārgeṇa aṣṭāviṃśatisaṃkhyayā || 3 ||

pū(2)rve kendrādigaṇāṃte(!) yatra gacchati rohiṇī ||

tatrasthā(!)nusāreṇa vṛṣṭiṃ saṃvatsare vadet || 4 ||

a(3)vṛṣṭiḥ samudreṣu taṭe vṛṣṭis tu madhyamaḥ (!) ||

saṃdhau ca khaṃḍavṛṣṭiḥ syād anāvṛṣṭiś ca parvate || 5 ||  (fol. 58r8–58v3)

Colophon

iti rohiṇīcakraṃ || samāptaś cāyaṃ graṃthaḥ || || śrīśāke 1711 samvat 1847 caitrakṛṣnapaṃca(5)myāṃ tithau 5 nakṣatre ravivāsare ayaṃ graṃthaḥ likhitaṃ kaṃvalanañinabrāhmaṇena || || śubham astu || (fol. 58v4–5)

Microfilm Details

Reel No. B 349/9

Date of Filming 02-10-1972

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r,

Catalogued by MS

Date 06-09-2007

Bibliography